Original

कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् ।पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ १७ ॥

Segmented

कच्चित् सहस्रान् मूर्खाणाम् एकम् इच्छसि पण्डितम् पण्डितो ह्य् अर्थ-कृच्छ्रेषु कुर्यान् निःश्रेयसम् महत्

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
सहस्रान् सहस्र pos=n,g=n,c=5,n=s
मूर्खाणाम् मूर्ख pos=a,g=m,c=6,n=p
एकम् एक pos=n,g=m,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
पण्डितम् पण्डित pos=n,g=m,c=2,n=s
पण्डितो पण्डित pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अर्थ अर्थ pos=n,comp=y
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
कुर्यान् कृ pos=v,p=3,n=s,l=vidhilin
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s