Original

कच्चिन्न तर्कैर्युक्त्वा वा ये चाप्यपरिकीर्तिताः ।त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम् ॥ १६ ॥

Segmented

कच्चिन् न तर्कैः युक्त्वा वा ये च अपि अपरिकीर्तिताः त्वया वा तव वा अमात्यैः बुध्यते तात मन्त्रितम्

Analysis

Word Lemma Parse
कच्चिन् कच्चित् pos=i
pos=i
तर्कैः तर्क pos=n,g=m,c=3,n=p
युक्त्वा युज् pos=vi
वा वा pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अपरिकीर्तिताः अपरिकीर्तित pos=a,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
वा वा pos=i
तव त्वद् pos=n,g=,c=6,n=s
वा वा pos=i
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
बुध्यते बुध् pos=v,p=3,n=s,l=lat
तात तात pos=n,g=m,c=8,n=s
मन्त्रितम् मन्त्रय् pos=va,g=n,c=1,n=s,f=part