Original

कच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः ।विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥ १५ ॥

Segmented

कच्चित् तु सु कृता एव कृत-रूपाणि वा पुनः विदुस् ते सर्व-कार्याणि न कर्तव्यानि पार्थिवाः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
तु तु pos=i
सु सु pos=i
कृता कृ pos=va,g=n,c=2,n=p,f=part
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
रूपाणि रूप pos=n,g=n,c=1,n=p
वा वा pos=i
पुनः पुनर् pos=i
विदुस् विद् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
pos=i
कर्तव्यानि कृ pos=va,g=n,c=2,n=p,f=krtya
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p