Original

कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव ॥ १४ ॥

Segmented

कच्चिद् अर्थम् विनिश्चित्य लघु-मूलम् महा-उदयम् क्षिप्रम् आरभसे कर्तुम् न दीर्घयसि राघव

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विनिश्चित्य विनिश्चि pos=vi
लघु लघु pos=a,comp=y
मूलम् मूल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उदयम् उदय pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
आरभसे आरभ् pos=v,p=2,n=s,l=lat
कर्तुम् कृ pos=vi
pos=i
दीर्घयसि दीर्घय् pos=v,p=2,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s