Original

मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥ ११ ॥

Segmented

मन्त्रो विजय-मूलम् हि राज्ञाम् भवति राघव सु संवृतः मन्त्र-धरैः अमात्यैः शास्त्र-कोविदैः

Analysis

Word Lemma Parse
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
विजय विजय pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
हि हि pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
भवति भू pos=v,p=3,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s
सु सु pos=i
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
मन्त्र मन्त्र pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
शास्त्र शास्त्र pos=n,comp=y
कोविदैः कोविद pos=a,g=m,c=3,n=p