Original

कच्चिदात्म समाः शूराः श्रुतवन्तो जितेन्द्रियाः ।कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥ १० ॥

Segmented

कच्चिद् आत्म-समाः शूराः श्रुतवन्तो जित-इन्द्रियाः कुलीनाः च इङ्गित-ज्ञाः च कृतास् ते तात मन्त्रिणः

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
आत्म आत्मन् pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
श्रुतवन्तो श्रु pos=va,g=m,c=1,n=p,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
कुलीनाः कुलीन pos=a,g=f,c=2,n=p
pos=i
इङ्गित इङ्गित pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
pos=i
कृतास् कृ pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=4,n=s
तात तात pos=n,g=m,c=8,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p