Original

आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः ।अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः ॥ १ ॥

Segmented

आघ्राय रामस् तम् मूर्ध्नि परिष्वज्य च राघवः अङ्के भरतम् आरोप्य पर्यपृच्छत् समाहितः

Analysis

Word Lemma Parse
आघ्राय आघ्रा pos=vi
रामस् राम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
परिष्वज्य परिष्वज् pos=vi
pos=i
राघवः राघव pos=n,g=m,c=1,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
समाहितः समाहित pos=a,g=m,c=1,n=s