Original

उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् ।अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥ ९ ॥

Segmented

उच्चैः बद्धानि चीराणि लक्ष्मणेन भवेद् अयम् अभिज्ञान-कृतः पन्था विकाले गन्तुम् इच्छता

Analysis

Word Lemma Parse
उच्चैः उच्चैस् pos=i
बद्धानि बन्ध् pos=va,g=n,c=1,n=p,f=part
चीराणि चीर pos=n,g=n,c=1,n=p
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अयम् इदम् pos=n,g=m,c=1,n=s
अभिज्ञान अभिज्ञान pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
पन्था पथिन् pos=n,g=,c=1,n=s
विकाले विकाल pos=n,g=m,c=7,n=s
गन्तुम् गम् pos=vi
इच्छता इष् pos=va,g=m,c=3,n=s,f=part