Original

मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ।नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः ॥ ८ ॥

Segmented

मन्ये प्राप्ताः स्म तम् देशम् भरद्वाजो यम् अब्रवीत् न अतिदूरे हि मन्ये ऽहम् नदीम् मन्दाकिनीम् इतः

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
अतिदूरे अतिदूर pos=n,g=n,c=7,n=s
हि हि pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
मन्दाकिनीम् मन्दाकिनी pos=n,g=f,c=2,n=s
इतः इतस् pos=i