Original

गच्छनेव महाबाहुर्द्युतिमान्भरतस्तदा ।शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः ॥ ७ ॥

Segmented

गच्छन् एव महा-बाहुः द्युतिमान् भरतस् तदा शत्रुघ्नम् च अब्रवीत् हृष्टः तान् अमात्यांः च सर्वशः

Analysis

Word Lemma Parse
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
भरतस् भरत pos=n,g=m,c=1,n=s
तदा तदा pos=i
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
अमात्यांः अमात्य pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i