Original

तान्पार्थिवान्वारणयूथपाभान्समागतांस्तत्र महत्यरण्ये ।वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्यश्रूण्यमुञ्चन्प्रविहाय हर्षम् ॥ ४१ ॥

Segmented

तान् पार्थिवान् वारण-यूथप-आभान् समागतांस् तत्र महत्य् अरण्ये वनौकसस् ते ऽपि समीक्ष्य सर्वे ऽप्य् अश्रूण्य् अमुञ्चन् प्रविहाय हर्षम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
वारण वारण pos=n,comp=y
यूथप यूथप pos=n,comp=y
आभान् आभ pos=a,g=m,c=2,n=p
समागतांस् समागम् pos=va,g=m,c=2,n=p,f=part
तत्र तत्र pos=i
महत्य् महत् pos=a,g=n,c=7,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
वनौकसस् वनौकस् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
समीक्ष्य समीक्ष् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽप्य् अपि pos=i
अश्रूण्य् अश्रु pos=n,g=n,c=2,n=p
अमुञ्चन् मुच् pos=v,p=3,n=p,l=lan
प्रविहाय प्रविहा pos=vi
हर्षम् हर्ष pos=n,g=m,c=2,n=s