Original

ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये ।दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ ४० ॥

Segmented

ततः सुमन्त्रेण गुहेन च एव समीयतू राज-सुतौ अरण्ये दिवाकरः च एव निशाकरः च यथा अम्बरे शुक्र-बृहस्पति

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुमन्त्रेण सुमन्त्र pos=n,g=m,c=3,n=s
गुहेन गुह pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
समीयतू समि pos=v,p=3,n=d,l=lit
राज राजन् pos=n,comp=y
सुतौ सुत pos=n,g=m,c=1,n=d
अरण्ये अरण्य pos=n,g=n,c=7,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
निशाकरः निशाकर pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s
शुक्र शुक्र pos=n,comp=y
बृहस्पति बृहस्पति pos=n,g=m,c=3,n=d