Original

गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् ।भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ ४ ॥

Segmented

गच्छन्न् एव अथ भरतस् तापस-आलय-संस्थिताम् भ्रातुः पर्ण-कुटीम् श्रीमान् उटजम् च ददर्श ह

Analysis

Word Lemma Parse
गच्छन्न् गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
अथ अथ pos=i
भरतस् भरत pos=n,g=m,c=1,n=s
तापस तापस pos=n,comp=y
आलय आलय pos=n,comp=y
संस्थिताम् संस्था pos=va,g=f,c=2,n=s,f=part
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
पर्ण पर्ण pos=n,comp=y
कुटीम् कुटी pos=n,g=f,c=2,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
उटजम् उटज pos=n,g=n,c=2,n=s
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i