Original

शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् ।तावुभौ स समालिङ्ग्य रामोऽप्यश्रूण्यवर्तयत् ॥ ३९ ॥

Segmented

शत्रुघ्नः च अपि रामस्य ववन्दे चरणौ रुदन् ताव् उभौ स समालिङ्ग्य रामो ऽप्य् अश्रूण्य् अवर्तयत्

Analysis

Word Lemma Parse
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
रामस्य राम pos=n,g=m,c=6,n=s
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
चरणौ चरण pos=n,g=m,c=2,n=d
रुदन् रुद् pos=va,g=m,c=1,n=s,f=part
ताव् तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
तद् pos=n,g=m,c=1,n=s
समालिङ्ग्य समालिङ्गय् pos=vi
रामो राम pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अश्रूण्य् अश्रु pos=n,g=n,c=2,n=p
अवर्तयत् वर्तय् pos=v,p=3,n=s,l=lan