Original

बाष्पापिहित कण्ठश्च प्रेक्ष्य रामं यशस्विनम् ।आर्येत्येवाभिसंक्रुश्य व्याहर्तुं नाशकत्ततः ॥ ३८ ॥

Segmented

बाष्प-अपिहित-कण्ठः च प्रेक्ष्य रामम् यशस्विनम् आर्य इति एव अभिसंक्रुश्य व्याहर्तुम् न अशकत् ततः

Analysis

Word Lemma Parse
बाष्प बाष्प pos=n,comp=y
अपिहित अपिधा pos=va,comp=y,f=part
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
आर्य आर्य pos=a,g=m,c=8,n=s
इति इति pos=i
एव एव pos=i
अभिसंक्रुश्य अभिसंक्रुश् pos=vi
व्याहर्तुम् व्याहृ pos=vi
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
ततः ततस् pos=i