Original

इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः ।पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ ३६ ॥

Segmented

इत्य् एवम् विलपन् दीनः प्रस्विद्-मुख-पङ्कजः पादाव् अप्राप्य रामस्य पपात भरतो रुदन्

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
विलपन् विलप् pos=va,g=m,c=1,n=s,f=part
दीनः दीन pos=a,g=m,c=1,n=s
प्रस्विद् प्रस्विद् pos=va,comp=y,f=part
मुख मुख pos=n,comp=y
पङ्कजः पङ्कज pos=n,g=m,c=1,n=s
पादाव् पाद pos=n,g=m,c=2,n=d
अप्राप्य अप्राप्य pos=i
रामस्य राम pos=n,g=m,c=6,n=s
पपात पत् pos=v,p=3,n=s,l=lit
भरतो भरत pos=n,g=m,c=1,n=s
रुदन् रुद् pos=va,g=m,c=1,n=s,f=part