Original

मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः ।धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ ३५ ॥

Segmented

मद्-निमित्तम् इदम् दुःखम् प्राप्तो रामः सुख-उचितः धिग् जीवितम् नृशंसस्य मम लोक-विगर्हितम्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
धिग् धिक् pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
नृशंसस्य नृशंस pos=a,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
लोक लोक pos=n,comp=y
विगर्हितम् विगर्ह् pos=va,g=n,c=2,n=s,f=part