Original

चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् ।मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ ३४ ॥

Segmented

चन्दनेन महार्हेण यस्य अङ्गम् उपसेवितम् मलेन तस्य अङ्गम् इदम् कथम् आर्यस्य सेव्यते

Analysis

Word Lemma Parse
चन्दनेन चन्दन pos=n,g=n,c=3,n=s
महार्हेण महार्ह pos=a,g=n,c=3,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
उपसेवितम् उपसेव् pos=va,g=n,c=1,n=s,f=part
मलेन मल pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
आर्यस्य आर्य pos=a,g=m,c=6,n=s
सेव्यते सेव् pos=v,p=3,n=s,l=lat