Original

यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य संचयः ।शरीर क्लेशसंभूतं स धर्मं परिमार्गते ॥ ३३ ॥

Segmented

यस्य यज्ञैः यथा आदिष्टैः युक्तो धर्मस्य संचयः शरीर-क्लेश-सम्भूतम् स धर्मम् परिमार्गते

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
यथा यथा pos=i
आदिष्टैः आदिश् pos=va,g=m,c=3,n=p,f=part
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
धर्मस्य धर्म pos=n,g=m,c=6,n=s
संचयः संचय pos=n,g=m,c=1,n=s
शरीर शरीर pos=n,comp=y
क्लेश क्लेश pos=n,comp=y
सम्भूतम् सम्भू pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
परिमार्गते परिमार्ग् pos=v,p=3,n=s,l=lat