Original

अधारयद्यो विविधाश्चित्राः सुमनसस्तदा ।सोऽयं जटाभारमिमं सहते राघवः कथम् ॥ ३२ ॥

Segmented

अधारयद् यो विविधाः चित्राः सुमनसस् तदा सो ऽयम् जटा-भारम् इमम् सहते राघवः कथम्

Analysis

Word Lemma Parse
अधारयद् धारय् pos=v,p=3,n=s,l=lan
यो यद् pos=n,g=m,c=1,n=s
विविधाः विविध pos=a,g=f,c=2,n=p
चित्राः चित्र pos=a,g=f,c=2,n=p
सुमनसस् सुमनस् pos=n,g=f,c=2,n=p
तदा तदा pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
जटा जटा pos=n,comp=y
भारम् भार pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सहते सह् pos=v,p=3,n=s,l=lat
राघवः राघव pos=n,g=m,c=1,n=s
कथम् कथम् pos=i