Original

वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः ।मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ ३१ ॥

Segmented

वासोभिः बहु-साहस्रैः यो महात्मा पुरा उचितः मृग-अजिने सो ऽयम् इह प्रवस्ते धर्मम् आचरन्

Analysis

Word Lemma Parse
वासोभिः वासस् pos=n,g=n,c=3,n=p
बहु बहु pos=a,comp=y
साहस्रैः साहस्र pos=a,g=n,c=3,n=p
यो यद् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
पुरा पुरा pos=i
उचितः उचित pos=a,g=m,c=1,n=s
मृग मृग pos=n,comp=y
अजिने अजिन pos=n,g=n,c=2,n=d
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इह इह pos=i
प्रवस्ते प्रवस् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part