Original

यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् ।वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः ॥ ३० ॥

Segmented

यः संसदि प्रकृतिभिः भवेद् युक्त उपासितुम् वन्यैः मृगैः उपासीनः सो ऽयम् आस्ते मे अग्रजः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
संसदि संसद् pos=n,g=f,c=7,n=s
प्रकृतिभिः प्रकृति pos=n,g=f,c=3,n=p
भवेद् भू pos=v,p=3,n=s,l=vidhilin
युक्त युज् pos=va,g=m,c=1,n=s,f=part
उपासितुम् उपास् pos=vi
वन्यैः वन्य pos=a,g=m,c=3,n=p
मृगैः मृग pos=n,g=m,c=3,n=p
उपासीनः उपास् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
अग्रजः अग्रज pos=n,g=m,c=1,n=s