Original

दृष्ट्वा च विललापार्तो बाष्पसंदिग्धया गिरा ।अशक्नुवन्धारयितुं धैर्याद्वचनमब्रवीत् ॥ २९ ॥

Segmented

दृष्ट्वा च विललाप आर्तः बाष्प-संदिग्धया गिरा अशक्नुवन् धारयितुम् धैर्याद् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
विललाप विलप् pos=v,p=3,n=s,l=lit
आर्तः आर्त pos=a,g=m,c=1,n=s
बाष्प बाष्प pos=n,comp=y
संदिग्धया संदिह् pos=va,g=f,c=3,n=s,f=part
गिरा गिर् pos=n,g=f,c=3,n=s
अशक्नुवन् अशक्नुवत् pos=a,g=m,c=1,n=s
धारयितुम् धारय् pos=vi
धैर्याद् धैर्य pos=n,g=n,c=5,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan