Original

तं दृष्ट्वा भरतः श्रीमान्दुःखमोहपरिप्लुतः ।अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥ २८ ॥

Segmented

तम् दृष्ट्वा भरतः श्रीमान् दुःख-मोह-परिप्लुतः अभ्यधावत धर्म-आत्मा भरतः कैकयी-सुतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भरतः भरत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
मोह मोह pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
कैकयी कैकयी pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s