Original

तं तु कृष्णाजिनधरं चीरवल्कलवाससं ।ददर्श राममासीनमभितः पावकोपमम् ॥ २५ ॥

Segmented

तम् तु कृष्ण-अजिन-धरम् चीर-वल्कल-वाससम् ददर्श रामम् आसीनम् अभितः पावक-उपमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
चीर चीर pos=n,comp=y
वल्कल वल्कल pos=n,comp=y
वाससम् वासस् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अभितः अभितस् pos=i
पावक पावक pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s