Original

प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम् ।ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ २३ ॥

Segmented

प्राच्-उदक्-स्रवणाम् वेदिम् विशालाम् दीप्त-पावकाम् ददर्श भरतस् तत्र पुण्याम् राम-निवेशने

Analysis

Word Lemma Parse
प्राच् प्राञ्च् pos=a,comp=y
उदक् उदञ्च् pos=a,comp=y
स्रवणाम् स्रवण pos=n,g=f,c=2,n=s
वेदिम् वेदि pos=n,g=f,c=2,n=s
विशालाम् विशाल pos=a,g=f,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
पावकाम् पावक pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
भरतस् भरत pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
राम राम pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s