Original

महारजतवासोभ्यामसिभ्यां च विराजिताम् ।रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ २१ ॥

Segmented

महारजत-वासस् असिभ्याम् च विराजिताम् रुक्म-बिन्दु-विचित्र चर्मभ्याम् च अपि शोभिताम्

Analysis

Word Lemma Parse
महारजत महारजत pos=n,comp=y
वासस् वासस् pos=n,g=n,c=3,n=d
असिभ्याम् असि pos=n,g=m,c=3,n=d
pos=i
विराजिताम् विराज् pos=va,g=f,c=2,n=s,f=part
रुक्म रुक्म pos=n,comp=y
बिन्दु बिन्दु pos=n,comp=y
विचित्र विचित्र pos=a,g=n,c=3,n=d
चर्मभ्याम् चर्मन् pos=n,g=n,c=3,n=d
pos=i
अपि अपि pos=i
शोभिताम् शोभय् pos=va,g=f,c=2,n=s,f=part