Original

अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः ।शोभितां दीप्तवदनैः सर्पैर्भोगवतीमिव ॥ २० ॥

Segmented

अर्क-रश्मि-प्रतीकाशैः घोरैस् तूणी-गतैः शरैः शोभिताम् दीप्त-वदनैः सर्पैः भोगवतीम् इव

Analysis

Word Lemma Parse
अर्क अर्क pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
प्रतीकाशैः प्रतीकाश pos=n,g=m,c=3,n=p
घोरैस् घोर pos=a,g=m,c=3,n=p
तूणी तूणी pos=n,comp=y
गतैः गम् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
शोभिताम् शोभय् pos=va,g=f,c=2,n=s,f=part
दीप्त दीप् pos=va,comp=y,f=part
वदनैः वदन pos=n,g=m,c=3,n=p
सर्पैः सर्प pos=n,g=m,c=3,n=p
भोगवतीम् भोगवती pos=n,g=f,c=2,n=s
इव इव pos=i