Original

शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैः ।रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः ॥ १९ ॥

Segmented

शक्रायुध-निकाशैः च कार्मुकैः भार-साधनैः रुक्म-पृष्ठैः महा-सारैः शोभिताम् शत्रु-बाधक

Analysis

Word Lemma Parse
शक्रायुध शक्रायुध pos=n,comp=y
निकाशैः निकाश pos=n,g=n,c=3,n=p
pos=i
कार्मुकैः कार्मुक pos=n,g=n,c=3,n=p
भार भार pos=n,comp=y
साधनैः साधन pos=a,g=n,c=3,n=p
रुक्म रुक्म pos=n,comp=y
पृष्ठैः पृष्ठ pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
सारैः सार pos=n,g=n,c=3,n=p
शोभिताम् शोभय् pos=va,g=f,c=2,n=s,f=part
शत्रु शत्रु pos=n,comp=y
बाधक बाधक pos=a,g=,c=3,n=p