Original

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् ।विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ १८ ॥

Segmented

साल-ताल-अश्वकर्णानाम् पर्णैः बहुभिः आवृताम् विशालाम् मृदुभिस्तीर्णाम् कुशैः इव अध्वरे

Analysis

Word Lemma Parse
साल साल pos=n,comp=y
ताल ताल pos=n,comp=y
अश्वकर्णानाम् अश्वकर्ण pos=n,g=m,c=6,n=p
पर्णैः पर्ण pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part
विशालाम् विशाल pos=a,g=f,c=2,n=s
मृदुभिस्तीर्णाम् कुश pos=n,g=m,c=3,n=p
कुशैः वेदि pos=n,g=f,c=2,n=s
इव इव pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s