Original

एवं स विलपंस्तस्मिन्वने दशरथात्मजः ।ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ १७ ॥

Segmented

एवम् स विलपंस् तस्मिन् वने दशरथ-आत्मजः ददर्श महतीम् पुण्याम् पर्ण-शालाम् मनोरमाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
विलपंस् विलप् pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महतीम् महत् pos=a,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
पर्ण पर्ण pos=n,comp=y
शालाम् शाला pos=n,g=f,c=2,n=s
मनोरमाम् मनोरम pos=a,g=f,c=2,n=s