Original

जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः ।जनेन्द्रो निर्जनं प्राप्य धिन्मे जन्म सजीवितम् ॥ १४ ॥

Segmented

जगत्याम् पुरुष-व्याघ्रः आस्ते वीरासने रतः जन-इन्द्रः निर्जनम् प्राप्य धिक् मे जन्म स जीवितम्

Analysis

Word Lemma Parse
जगत्याम् जगती pos=n,g=f,c=7,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
वीरासने वीरासन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
जन जन pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
निर्जनम् निर्जन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
धिक् धिक् pos=i
मे मद् pos=n,g=,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s