Original

अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः ।मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ १३ ॥

Segmented

अथ गत्वा मुहूर्तम् तु चित्रकूटम् स राघवः मन्दाकिनीम् अनुप्राप्तस् तम् जनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
गत्वा गम् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तु तु pos=i
चित्रकूटम् चित्रकूट pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
मन्दाकिनीम् मन्दाकिनी pos=n,g=f,c=2,n=s
अनुप्राप्तस् अनुप्राप् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan