Original

अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् ।आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ १२ ॥

Segmented

अत्र अहम् पुरुष-व्याघ्रम् गुरु-सत्कार-कारिणम् आर्यम् द्रक्ष्यामि संहृष्टो महा-ऋषिम् इव राघवम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
गुरु गुरु pos=n,comp=y
सत्कार सत्कार pos=n,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
आर्यम् आर्य pos=n,g=m,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
इव इव pos=i
राघवम् राघव pos=n,g=m,c=2,n=s