Original

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् ।शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ १० ॥

Segmented

इदम् च उदात्त-दन्तानाम् कुञ्जराणाम् तरस्विनाम् शैल-पार्श्वे परिक्रान्तम् अन्योन्यम् अभिगर्जताम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
उदात्त उदात्त pos=a,comp=y
दन्तानाम् दन्त pos=n,g=m,c=6,n=p
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
शैल शैल pos=n,comp=y
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
परिक्रान्तम् परिक्रम् pos=va,g=n,c=1,n=s,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिगर्जताम् अभिगर्ज् pos=va,g=m,c=6,n=p,f=part