Original

सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः ।यस्मिन्वसति काकुत्स्थः कुबेर इवनन्दने ॥ ९ ॥

Segmented

सुभगः चित्रकूटो ऽसौ गिरि-राज-उपमः गिरिः यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने

Analysis

Word Lemma Parse
सुभगः सुभग pos=a,g=m,c=1,n=s
चित्रकूटो चित्रकूट pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
राज राजन् pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
कुबेर कुबेर pos=n,g=m,c=1,n=s
इव इव pos=i
नन्दने नन्दन pos=n,g=n,c=7,n=s