Original

यावन्न चरणौ भ्रातुः पार्थिव व्यञ्जनान्वितौ ।शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ ६ ॥

Segmented

यावन् न चरणौ भ्रातुः पार्थिव-व्यञ्जन-अन्वितौ शिरसा धारयिष्यामि न मे शान्तिः भविष्यति

Analysis

Word Lemma Parse
यावन् यावत् pos=i
pos=i
चरणौ चरण pos=n,g=m,c=2,n=d
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,comp=y
व्यञ्जन व्यञ्जन pos=n,comp=y
अन्वितौ अन्वित pos=a,g=m,c=2,n=d
शिरसा शिरस् pos=n,g=n,c=3,n=s
धारयिष्यामि धारय् pos=v,p=1,n=s,l=lrt
pos=i
मे मद् pos=n,g=,c=6,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt