Original

यावन्न चन्द्रसंकाशं द्रक्ष्यामि शुभमाननम् ।भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥ ५ ॥

Segmented

यावन् न चन्द्र-संकाशम् द्रक्ष्यामि शुभम् आननम् भ्रातुः पद्म-पलाश-अक्षम् न मे शान्तिः भविष्यति

Analysis

Word Lemma Parse
यावन् यावत् pos=i
pos=i
चन्द्र चन्द्र pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
शुभम् शुभ pos=a,g=n,c=2,n=s
आननम् आनन pos=n,g=n,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
पद्म पद्म pos=n,comp=y
पलाश पलाश pos=n,comp=y
अक्षम् अक्ष pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt