Original

क्षिप्रं वनमिदं सौम्य नरसंघैः समन्ततः ।लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥ ३ ॥

Segmented

क्षिप्रम् वनम् इदम् सौम्य नर-संघैः समन्ततः लुब्धैः च सहितैः एभिस् त्वम् अन्वेषितुम् अर्हसि

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
वनम् वन pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
नर नर pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
लुब्धैः लुभ् pos=va,g=m,c=3,n=p,f=part
pos=i
सहितैः सहित pos=a,g=m,c=3,n=p
एभिस् इदम् pos=n,g=n,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्वेषितुम् अन्विष् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat