Original

निविष्ट मात्रे सैन्ये तु यथोद्देशं विनीतवत् ।भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ २ ॥

Segmented

निविष्ट-मात्रे सैन्ये तु यथोद्देशम् विनीत-वत् भरतो भ्रातरम् वाक्यम् शत्रुघ्नम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
निविष्ट निविश् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=n,c=7,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
तु तु pos=i
यथोद्देशम् यथोद्देशम् pos=i
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i
भरतो भरत pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan