Original

तं दृष्ट्वा भरतः श्रीमान्मुमोद सहबान्धवः ।अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः ॥ १४ ॥

Segmented

तम् दृष्ट्वा भरतः श्रीमान् मुमोद सहबान्धवः अत्र राम इति ज्ञात्वा गतः पारम् इव अम्भसः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भरतः भरत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
मुमोद मुद् pos=v,p=3,n=s,l=lit
सहबान्धवः सहबान्धव pos=a,g=m,c=1,n=s
अत्र अत्र pos=i
राम राम pos=n,g=m,c=1,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
गतः गम् pos=va,g=m,c=1,n=s,f=part
पारम् पार pos=n,g=m,c=2,n=s
इव इव pos=i
अम्भसः अम्भस् pos=n,g=n,c=6,n=s