Original

स तानि द्रुमजालानि जातानि गिरिसानुषु ।पुष्पिताग्राणि मध्येन जगाम वदतां वरः ॥ १२ ॥

Segmented

स तानि द्रुम-जालानि जातानि गिरि-सानुषु पुष्पित-अग्राणि मध्येन जगाम वदताम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
द्रुम द्रुम pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
जातानि जन् pos=va,g=n,c=2,n=p,f=part
गिरि गिरि pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
पुष्पित पुष्पित pos=a,comp=y
अग्राणि अग्र pos=n,g=n,c=2,n=p
मध्येन मध्य pos=n,g=n,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s