Original

एवमुक्त्वा महातेजा भरतः पुरुषर्षभः ।पद्भ्यामेव महातेजाः प्रविवेश महद्वनम् ॥ ११ ॥

Segmented

एवम् उक्त्वा महा-तेजाः भरतः पुरुष-ऋषभः पद्भ्याम् एव महा-तेजाः प्रविवेश महद् वनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
एव एव pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s