Original

कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् ।यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः ॥ १० ॥

Segmented

कृत-कार्यम् इदम् दुर्गम् वनम् व्याल-निषेवितम् यद् अध्यास्ते महा-तेजाः रामः शस्त्रभृताम् वरः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
कार्यम् कार्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दुर्गम् दुर्ग pos=a,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
व्याल व्याल pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=2,n=s
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s