Original

निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः ।अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम् ॥ १ ॥

Segmented

निवेश्य सेनाम् तु विभुः पद्भ्याम् पादवताम् वरः अभिगन्तुम् स काकुत्स्थम् इयेष गुरु-वर्तकम्

Analysis

Word Lemma Parse
निवेश्य निवेशय् pos=vi
सेनाम् सेना pos=n,g=f,c=2,n=s
तु तु pos=i
विभुः विभु pos=a,g=m,c=1,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
पादवताम् पादवत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अभिगन्तुम् अभिगम् pos=vi
तद् pos=n,g=m,c=1,n=s
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
इयेष इष् pos=v,p=3,n=s,l=lit
गुरु गुरु pos=n,comp=y
वर्तकम् वर्तक pos=a,g=m,c=2,n=s