Original

तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः ।लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥ ९ ॥

Segmented

तथा उक्तवान् धर्म-शीलेन भ्रात्रा तस्य हिते रतः लक्ष्मणः प्रविवेश इव स्वानि गात्राणि लज्जया

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
शीलेन शील pos=n,g=m,c=3,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
इव इव pos=i
स्वानि स्व pos=a,g=n,c=2,n=p
गात्राणि गात्र pos=n,g=n,c=2,n=p
लज्जया लज्जा pos=n,g=f,c=3,n=s