Original

यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे ।वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ ७ ॥

Segmented

यदि राज्यस्य हेतोस् त्वम् इमाम् वाचम् प्रभाषसे वक्ष्यामि भरतम् दृष्ट्वा राज्यम् अस्मै प्रदीयताम्

Analysis

Word Lemma Parse
यदि यदि pos=i
राज्यस्य राज्य pos=n,g=n,c=6,n=s
हेतोस् हेतु pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भरतम् भरत pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राज्यम् राज्य pos=n,g=n,c=1,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot