Original

कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि ।भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः ॥ ६ ॥

Segmented

कथम् नु पुत्राः पितरम् हन्युः कस्यांचिद् आपदि भ्राता वा भ्रातरम् हन्यात् सौमित्रे प्राणम् आत्मनः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पितरम् पितृ pos=n,g=m,c=2,n=s
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
वा वा pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
प्राणम् प्राण pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s