Original

न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः ।अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ॥ ५ ॥

Segmented

न हि ते निष्ठुरम् वाच्यो भरतो न अप्रियम् वचः अहम् ह्य् अप्रियम् उक्तः स्याम् भरतस्य अप्रिये कृते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
निष्ठुरम् निष्ठुर pos=a,g=n,c=2,n=s
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
भरतो भरत pos=n,g=m,c=1,n=s
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ह्य् हि pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
भरतस्य भरत pos=n,g=m,c=6,n=s
अप्रिये अप्रिय pos=a,g=n,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part