Original

विप्रियं कृतपूर्वं ते भरतेन कदा न किम् ।ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥ ४ ॥

Segmented

विप्रियम् कृत-पूर्वम् ते भरतेन कदा न किम् ईदृशम् वा भयम् ते ऽद्य भरतम् यो ऽत्र शङ्कसे

Analysis

Word Lemma Parse
विप्रियम् विप्रिय pos=n,g=n,c=1,n=s
कृत कृ pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
कदा कदा pos=i
pos=i
किम् pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
वा वा pos=i
भयम् भय pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽद्य अद्य pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
शङ्कसे शङ्क् pos=v,p=2,n=s,l=lat